Original

एवमुक्ता तु सा कन्या तेनानार्येण रक्षसा ।अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना ॥ ६ ॥

Segmented

एवम् उक्ता तु सा कन्या तेन अनार्येन रक्षसा अब्रवीद् विधिवत् कृत्वा तस्य आतिथ्यम् तपोधना

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अनार्येन अनार्य pos=a,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
विधिवत् विधिवत् pos=i
कृत्वा कृ pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
तपोधना तपोधन pos=a,g=f,c=1,n=s