Original

कस्यासि दुहिता भद्रे को वा भर्ता तवानघे ।पृच्छतः शंस मे शीघ्रं को वा हेतुस्तपोऽर्जने ॥ ५ ॥

Segmented

कस्य असि दुहिता भद्रे को वा भर्ता ते अनघे पृच्छतः शंस मे शीघ्रम् को वा हेतुः तपः-अर्जने

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
दुहिता दुहितृ pos=n,g=f,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
को pos=n,g=m,c=1,n=s
वा वा pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघे अनघ pos=a,g=f,c=8,n=s
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
शीघ्रम् शीघ्रम् pos=i
को pos=n,g=m,c=1,n=s
वा वा pos=i
हेतुः हेतु pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
अर्जने अर्जन pos=n,g=n,c=7,n=s