Original

किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते ।न हि युक्ता तवैतस्य रूपस्येयं प्रतिक्रिया ॥ ४ ॥

Segmented

किम् इदम् वर्तसे भद्रे विरुद्धम् यौवनस्य ते न हि युक्ता ते एतस्य रूपस्य इयम् प्रतिक्रिया

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वर्तसे वृत् pos=v,p=2,n=s,l=lat
भद्रे भद्र pos=a,g=f,c=8,n=s
विरुद्धम् विरुध् pos=va,g=n,c=2,n=s,f=part
यौवनस्य यौवन pos=n,g=n,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
हि हि pos=i
युक्ता युक्त pos=a,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एतस्य एतद् pos=n,g=n,c=6,n=s
रूपस्य रूप pos=n,g=n,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्रतिक्रिया प्रतिक्रिया pos=n,g=f,c=1,n=s