Original

एषा वेदवती नाम पूर्वमासीत्कृते युगे ।त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ।सीतोत्पन्नेति सीतैषा मानुषैः पुनरुच्यते ॥ ३१ ॥

Segmented

एषा वेदवती नाम पूर्वम् आसीत् कृते युगे त्रेता-युगम् अनुप्राप्य वध-अर्थम् तस्य रक्षसः सीता उत्पन्ना इति सीता एषा मानुषैः पुनः उच्यते

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
वेदवती वेदवती pos=n,g=f,c=1,n=s
नाम नामन् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
त्रेता त्रेता pos=n,comp=y
युगम् युग pos=n,g=n,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
सीता सीता pos=n,g=f,c=1,n=s
उत्पन्ना उत्पद् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
सीता सीता pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
मानुषैः मानुष pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat