Original

पूर्वं क्रोधहतः शत्रुर्ययासौ निहतस्त्वया ।समुपाश्रित्य शैलाभं तव वीर्यममानुषम् ॥ २९ ॥

Segmented

पूर्वम् क्रोध-हतः शत्रुः यया असौ निहतवान् त्वया समुपाश्रित्य शैल-आभम् तव वीर्यम् अमानुषम्

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
क्रोध क्रोध pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
शत्रुः शत्रु pos=n,g=m,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
निहतवान् निहन् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
समुपाश्रित्य समुपाश्रि pos=vi
शैल शैल pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
अमानुषम् अमानुष pos=a,g=n,c=2,n=s