Original

एवमुक्त्वा प्रविष्टा सा ज्वलन्तं वै हुताशनम् ।पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ॥ २८ ॥

Segmented

एवम् उक्त्वा प्रविष्टा सा ज्वलन्तम् वै हुताशनम् पपात च दिवो दिव्या पुष्प-वृष्टिः समन्ततः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
प्रविष्टा प्रविश् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
वै वै pos=i
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
दिवो दिव् pos=n,g=m,c=5,n=s
दिव्या दिव्य pos=a,g=f,c=1,n=s
पुष्प पुष्प pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
समन्ततः समन्ततः pos=i