Original

न हि शक्यः स्त्रिया पाप हन्तुं त्वं तु विशेषतः ।शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ॥ २६ ॥

Segmented

न हि शक्यः स्त्रिया पाप हन्तुम् त्वम् तु विशेषतः शापे त्वयि मया उत्सृष्टे तपसः च व्ययो भवेत्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
शक्यः शक्य pos=a,g=m,c=1,n=s
स्त्रिया स्त्री pos=n,g=f,c=3,n=s
पाप पाप pos=a,g=m,c=8,n=s
हन्तुम् हन् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
विशेषतः विशेषतः pos=i
शापे शाप pos=n,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
उत्सृष्टे उत्सृज् pos=va,g=m,c=7,n=s,f=part
तपसः तपस् pos=n,g=n,c=6,n=s
pos=i
व्ययो व्यय pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin