Original

यस्मात्तु धर्षिता चाहमपापा चाप्यनाथवत् ।तस्मात्तव वधार्थं वै समुत्पत्स्याम्यहं पुनः ॥ २५ ॥

Segmented

यस्मात् तु धर्षिता च अहम् अपापा च अपि अनाथ-वत् तस्मात् तव वध-अर्थम् वै समुत्पत्स्यामि अहम् पुनः

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
तु तु pos=i
धर्षिता धर्षय् pos=va,g=f,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपापा अपाप pos=a,g=f,c=1,n=s
pos=i
अपि अपि pos=i
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
तस्मात् तस्मात् pos=i
तव त्वद् pos=n,g=,c=6,n=s
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
समुत्पत्स्यामि समुत्पद् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i