Original

धर्षितायास्त्वयानार्य नेदानीं मम जीवितम् ।रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ॥ २४ ॥

Segmented

धर्षितायाः त्वया अनार्यैः न इदानीम् मम जीवितम् रक्षः तस्मात् प्रवेक्ष्यामि पश्यतः ते हुताशनम्

Analysis

Word Lemma Parse
धर्षितायाः धर्षय् pos=va,g=f,c=6,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अनार्यैः अनार्य pos=a,g=m,c=8,n=s
pos=i
इदानीम् इदानीम् pos=i
मम मद् pos=n,g=,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
रक्षः रक्षस् pos=n,g=n,c=2,n=s
तस्मात् तस्मात् pos=i
प्रवेक्ष्यामि प्रविश् pos=v,p=1,n=s,l=lrt
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
हुताशनम् हुताशन pos=n,g=m,c=2,n=s