Original

मा मैवमिति सा कन्या तमुवाच निशाचरम् ।मूर्धजेषु च तां रक्षः कराग्रेण परामृशत् ॥ २२ ॥

Segmented

मा मा एवम् इति सा कन्या तम् उवाच निशाचरम् मूर्धजेषु च ताम् रक्षः कर-अग्रेण परामृशत्

Analysis

Word Lemma Parse
मा मा pos=i
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निशाचरम् निशाचर pos=n,g=m,c=2,n=s
मूर्धजेषु मूर्धज pos=n,g=m,c=7,n=p
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
कर कर pos=n,comp=y
अग्रेण अग्र pos=n,g=n,c=3,n=s
परामृशत् परामृश् pos=v,p=3,n=s,l=lan