Original

कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे ।वीर्येण तपसा चैव भोगेन च बलेन च ।न मयासौ समो भद्रे यं त्वं कामयसेऽङ्गने ॥ २१ ॥

Segmented

कः च तावद् असौ यम् त्वम् विष्णुः इति अभिभाषसे वीर्येण तपसा च एव भोगेन च बलेन च न मया असौ समो भद्रे यम् त्वम् कामयसे ऽङ्गने

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
pos=i
तावद् तावत् pos=i
असौ अदस् pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इति इति pos=i
अभिभाषसे अभिभाष् pos=v,p=2,n=s,l=lat
वीर्येण वीर्य pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
भोगेन भोग pos=n,g=m,c=3,n=s
pos=i
बलेन बल pos=n,g=m,c=3,n=s
pos=i
pos=i
मया मद् pos=n,g=,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
समो सम pos=n,g=m,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
यम् यद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कामयसे कामय् pos=v,p=2,n=s,l=lat
ऽङ्गने अङ्गना pos=n,g=f,c=8,n=s