Original

त्वं सर्वगुणसंपन्ना नार्हसे कर्तुमीदृशम् ।त्रैलोक्यसुन्दरी भीरु यौवने वार्धकं विधिम् ॥ २० ॥

Segmented

त्वम् सर्व-गुण-सम्पन्ना न अर्हसे कर्तुम् ईदृशम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्ना सम्पद् pos=va,g=f,c=1,n=s,f=part
pos=i
अर्हसे अर्ह् pos=v,p=2,n=s,l=lat
कर्तुम् कृ pos=vi
ईदृशम् ईदृश pos=a,g=n,c=2,n=s