Original

तत्रापश्यत वै कन्यां कृष्टाजिनजटाधराम् ।आर्षेण विधिना युक्तां तपन्तीं देवतामिव ॥ २ ॥

Segmented

आर्षेण विधिना युक्ताम् तपन्तीम् देवताम् इव

Analysis

Word Lemma Parse
आर्षेण आर्ष pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
तपन्तीम् तप् pos=va,g=f,c=2,n=s,f=part
देवताम् देवता pos=n,g=f,c=2,n=s
इव इव pos=i