Original

अवलिप्तासि सुश्रोणि यस्यास्ते मतिरीदृशी ।वृद्धानां मृगशावाक्षि भ्राजते धर्मसंचयः ॥ १९ ॥

Segmented

अवलिप्ता असि सु श्रोणि यस्याः ते मतिः ईदृशी वृद्धानाम् मृगशावाक्षि भ्राजते धर्म-संचयः

Analysis

Word Lemma Parse
अवलिप्ता अवलिप्त pos=a,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
सु सु pos=i
श्रोणि श्रोणी pos=n,g=f,c=8,n=s
यस्याः यद् pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
मृगशावाक्षि मृगशावाक्षी pos=n,g=f,c=8,n=s
भ्राजते भ्राज् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
संचयः संचय pos=n,g=m,c=1,n=s