Original

सोऽब्रवीद्रावणस्तत्र तां कन्यां सुमहाव्रताम् ।अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ॥ १८ ॥

Segmented

सो ऽब्रवीद् रावणः तत्र ताम् कन्याम् सु महा-व्रताम् अवरुह्य विमान-अग्रात् कन्दर्प-शर-पीडितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
रावणः रावण pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
सु सु pos=i
महा महत् pos=a,comp=y
व्रताम् व्रत pos=n,g=f,c=2,n=s
अवरुह्य अवरुह् pos=vi
विमान विमान pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
कन्दर्प कन्दर्प pos=n,comp=y
शर शर pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part