Original

विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ।जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ॥ १७ ॥

Segmented

विज्ञातः त्वम् हि मे राजन् गच्छ पौलस्त्य-नन्दन जानामि तपसा सर्वम् त्रैलोक्ये यत् हि वर्तते

Analysis

Word Lemma Parse
विज्ञातः विज्ञा pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
पौलस्त्य पौलस्त्य pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
हि हि pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat