Original

एतत्ते सर्वमाख्यातं मया राक्षसपुंगव ।आश्रितां विद्धि मां धर्मं नारायणपतीच्छया ॥ १६ ॥

Segmented

एतत् ते सर्वम् आख्यातम् मया राक्षस-पुंगवैः आश्रिताम् विद्धि माम् धर्मम् नारायण-पति-इच्छया

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
राक्षस राक्षस pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
आश्रिताम् आश्रि pos=va,g=f,c=2,n=s,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
नारायण नारायण pos=n,comp=y
पति पति pos=n,comp=y
इच्छया इच्छा pos=n,g=f,c=3,n=s