Original

अहं प्रेतगतस्यापि करिष्ये काङ्क्षितं पितुः ।इति प्रतिज्ञामारुह्य चरामि विपुलं तपः ॥ १५ ॥

Segmented

अहम् प्रेत-गतस्य अपि करिष्ये काङ्क्षितम् पितुः इति प्रतिज्ञाम् आरुह्य चरामि विपुलम् तपः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
प्रेत प्रेत pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
करिष्ये कृ pos=v,p=1,n=s,l=lrt
काङ्क्षितम् काङ्क्षित pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
इति इति pos=i
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
आरुह्य आरुह् pos=vi
चरामि चर् pos=v,p=1,n=s,l=lat
विपुलम् विपुल pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s