Original

ततो मनोरथं सत्यं पितुर्नारायणं प्रति ।करोमीति ममेच्छा च हृदये साधु विष्ठिता ॥ १४ ॥

Segmented

ततो मनोरथम् सत्यम् पितुः नारायणम् प्रति करोमि इति मे इच्छा च हृदये साधु विष्ठिता

Analysis

Word Lemma Parse
ततो ततस् pos=i
मनोरथम् मनोरथ pos=n,g=m,c=2,n=s
सत्यम् सत्य pos=a,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
इच्छा इच्छा pos=n,g=f,c=1,n=s
pos=i
हृदये हृदय pos=n,g=n,c=7,n=s
साधु साधु pos=a,g=n,c=2,n=s
विष्ठिता विष्ठा pos=va,g=f,c=1,n=s,f=part