Original

दातुमिच्छति धर्मात्मा तच्छ्रुत्वा बलदर्पितः ।शम्भुर्नाम ततो राजा दैत्यानां कुपितोऽभवत् ।तेन रात्रौ प्रसुप्तो मे पिता पापेन हिंसितः ॥ १२ ॥

Segmented

दातुम् इच्छति धर्म-आत्मा तत् श्रुत्वा बल-दर्पितः शम्भुः नाम ततो राजा दैत्यानाम् कुपितो ऽभवत् तेन रात्रौ प्रसुप्तो मे पिता पापेन हिंसितः

Analysis

Word Lemma Parse
दातुम् दा pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
बल बल pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
शम्भुः शम्भु pos=n,g=m,c=1,n=s
नाम नाम pos=i
ततो तन् pos=va,g=m,c=1,n=s,f=part
राजा राज pos=n,g=m,c=1,n=p
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=m,c=3,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
प्रसुप्तो प्रस्वप् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
पापेन पाप pos=a,g=m,c=3,n=s
हिंसितः हिंस् pos=va,g=m,c=1,n=s,f=part