Original

अथ राजन्महाबाहुर्विचरन्स महीतलम् ।हिमवद्वनमासाद्य परिचक्राम रावणः ॥ १ ॥

Segmented

अथ राजन् महा-बाहुः विचरन् स मही-तलम् हिमवत्-वनम् आसाद्य परिचक्राम रावणः

Analysis

Word Lemma Parse
अथ अथ pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मही मही pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
हिमवत् हिमवन्त् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
परिचक्राम परिक्रम् pos=v,p=3,n=s,l=lit
रावणः रावण pos=n,g=m,c=1,n=s