Original

सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।प्राणिनामेव सर्वेषामगम्यः पर्वतः कृतः ॥ ९ ॥

Segmented

सुपर्ण-नाग-यक्षाणाम् दैत्य-दानव-रक्षसाम् प्राणिनाम् एव सर्वेषाम् अगम्यः पर्वतः कृतः

Analysis

Word Lemma Parse
सुपर्ण सुपर्ण pos=n,comp=y
नाग नाग pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अगम्यः अगम्य pos=a,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part