Original

ततोऽब्रवीद्दशग्रीवं मारीचो बुद्धिकोविदः ।नैतन्निष्कारणं राजन्पुष्पकोऽयं न गच्छति ॥ ६ ॥

Segmented

ततो ऽब्रवीद् दशग्रीवम् मारीचो बुद्धि-कोविदः न एतत् निष्कारणम् राजन् पुष्पको ऽयम् न गच्छति

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
मारीचो मारीच pos=n,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
निष्कारणम् निष्कारण pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुष्पको पुष्पक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat