Original

किमिदं यन्निमित्तं मे न च गच्छति पुष्पकम् ।पर्वतस्योपरिस्थस्य कस्य कर्म त्विदं भवेत् ॥ ५ ॥

Segmented

किम् इदम् यत् निमित्तम् मे न च गच्छति पुष्पकम् पर्वतस्य उपरि स्थस्य कस्य कर्म तु इदम् भवेत्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
पुष्पकम् पुष्पक pos=n,g=n,c=1,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
उपरि उपरि pos=i
स्थस्य स्थ pos=a,g=m,c=6,n=s
कस्य pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
तु तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin