Original

विष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्यगमं कृतम् ।राक्षसश्चिन्तयामास सचिवैस्तैः समावृतः ॥ ४ ॥

Segmented

विष्टब्धम् पुष्पकम् दृष्ट्वा कामगम् हि अगमम् कृतम् राक्षसः चिन्तयामास सचिवैः तैः समावृतः

Analysis

Word Lemma Parse
विष्टब्धम् विष्टम्भ् pos=va,g=n,c=2,n=s,f=part
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
कामगम् कामग pos=a,g=n,c=2,n=s
हि हि pos=i
अगमम् अगम pos=a,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
राक्षसः राक्षस pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
सचिवैः सचिव pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part