Original

ततो महीतले राम परिचक्राम रावणः ।क्षत्रियान्सुमहावीर्यान्बाधमानस्ततस्ततः ॥ ३१ ॥

Segmented

ततो मही-तले राम परिचक्राम रावणः क्षत्रियान् सु महा-वीर्यान् बाधमानः ततस् ततस्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
परिचक्राम परिक्रम् pos=v,p=3,n=s,l=lit
रावणः रावण pos=n,g=m,c=1,n=s
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
सु सु pos=i
महा महत् pos=a,comp=y
वीर्यान् वीर्य pos=n,g=m,c=2,n=p
बाधमानः बाध् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i