Original

देवता मानुषा यक्षा ये चान्ये जगतीतले ।एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ २८ ॥

Segmented

देवता मानुषा यक्षा ये च अन्ये जगती-तले एवम् त्वाम् अभिधास्यन्ति रावणम् लोक-रावणम्

Analysis

Word Lemma Parse
देवता देवता pos=n,g=f,c=1,n=p
मानुषा मानुष pos=n,g=m,c=1,n=p
यक्षा यक्ष pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
जगती जगती pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
एवम् एवम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिधास्यन्ति अभिधा pos=v,p=3,n=p,l=lrt
रावणम् रावण pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
रावणम् रावण pos=a,g=m,c=2,n=s