Original

यस्माल्लोकत्रयं त्वेतद्रावितं भयमागतम् ।तस्मात्त्वं रावणो नाम नाम्ना तेन भविष्यसि ॥ २७ ॥

Segmented

यस्मात् लोकत्रयम् तु एतत् रावितम् भयम् आगतम् तस्मात् त्वम् रावणो नाम नाम्ना तेन भविष्यसि

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
लोकत्रयम् लोकत्रय pos=n,g=n,c=1,n=s
तु तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
रावितम् रावय् pos=va,g=n,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
नाम नाम pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt