Original

प्रीतोऽस्मि तव वीर्याच्च शौण्डीर्याच्च निशाचर ।रवतो वेदना मुक्तः स्वरः परमदारुणः ॥ २६ ॥

Segmented

प्रीतो ऽस्मि तव वीर्यात् च शौण्डीर्यात् च निशाचर रवतो वेदना-मुक्तः स्वरः परम-दारुणः

Analysis

Word Lemma Parse
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
वीर्यात् वीर्य pos=n,g=n,c=5,n=s
pos=i
शौण्डीर्यात् शौण्डीर्य pos=n,g=n,c=5,n=s
pos=i
निशाचर निशाचर pos=n,g=m,c=8,n=s
रवतो रव pos=n,g=m,c=5,n=s
वेदना वेदना pos=n,comp=y
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
स्वरः स्वर pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दारुणः दारुण pos=a,g=m,c=1,n=s