Original

ततः प्रीतो महादेवः शैलाग्रे विष्ठितस्तदा ।मुक्त्वा तस्य भुजान्राजन्प्राह वाक्यं दशाननम् ॥ २५ ॥

Segmented

ततः प्रीतो महादेवः शैल-अग्रे विष्ठितः तदा मुक्त्वा तस्य भुजान् राजन् प्राह वाक्यम् दशाननम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
महादेवः महादेव pos=n,g=m,c=1,n=s
शैल शैल pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
विष्ठितः विष्ठा pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
मुक्त्वा मुच् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
भुजान् भुज pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दशाननम् दशानन pos=n,g=m,c=2,n=s