Original

मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् ।देवताश्चापि संक्षुब्धाश्चलिताः स्वेषु कर्मसु ॥ २४ ॥

Segmented

मानुषाः शब्द-वित्रस्ताः मेनिरे लोक-संक्षयम् देवताः च अपि संक्षुभ् चल् स्वेषु कर्मसु

Analysis

Word Lemma Parse
मानुषाः मानुष pos=n,g=m,c=1,n=p
शब्द शब्द pos=n,comp=y
वित्रस्ताः वित्रस् pos=va,g=m,c=1,n=p,f=part
मेनिरे मन् pos=v,p=3,n=p,l=lit
लोक लोक pos=n,comp=y
संक्षयम् संक्षय pos=n,g=m,c=2,n=s
देवताः देवता pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
संक्षुभ् संक्षुभ् pos=va,g=f,c=1,n=p,f=part
चल् चल् pos=va,g=f,c=1,n=p,f=part
स्वेषु स्व pos=a,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p