Original

रक्षसा तेन रोषाच्च भुजानां पीडनात्तथा ।मुक्तो विरावः सुमहांस्त्रैलोक्यं येन पूरितम् ॥ २३ ॥

Segmented

रक्षसा तेन रोषात् च भुजानाम् पीडनात् तथा मुक्तो विरावः सु महान् त्रैलोक्यम् येन पूरितम्

Analysis

Word Lemma Parse
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
रोषात् रोष pos=n,g=m,c=5,n=s
pos=i
भुजानाम् भुज pos=n,g=m,c=6,n=p
पीडनात् पीडन pos=n,g=n,c=5,n=s
तथा तथा pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
विरावः विराव pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
पूरितम् पूरय् pos=va,g=n,c=1,n=s,f=part