Original

ततस्ते पीडितास्तस्य शैलस्याधो गता भुजाः ।विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ २२ ॥

Segmented

ततस् ते पीडिताः तस्य शैलस्य अधस् गता भुजाः विस्मिताः च अभवन् तत्र सचिवाः तस्य रक्षसः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
अधस् अधस् pos=i
गता गम् pos=va,g=m,c=1,n=p,f=part
भुजाः भुज pos=n,g=m,c=1,n=p
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
सचिवाः सचिव pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s