Original

ततो राम महादेवः प्रहसन्वीक्ष्य तत्कृतम् ।पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥ २१ ॥

Segmented

ततो राम महादेवः प्रहसन् वीक्ष्य तद्-कृतम् पाद-अङ्गुष्ठेन तम् शैलम् पीडयामास लीलया

Analysis

Word Lemma Parse
ततो तन् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
महादेवः महादेव pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वीक्ष्य वीक्ष् pos=vi
तद् तद् pos=n,comp=y
कृतम् कृत pos=n,g=n,c=2,n=s
पाद पाद pos=n,comp=y
अङ्गुष्ठेन अङ्गुष्ठ pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
पीडयामास पीडय् pos=v,p=3,n=s,l=lit
लीलया लीला pos=n,g=f,c=3,n=s