Original

एवमुक्त्वा ततो राजन्भुजान्प्रक्षिप्य पर्वते ।तोलयामास तं शैलं समृगव्यालपादपम् ॥ २० ॥

Segmented

एवम् उक्त्वा ततो राजन् भुजान् प्रक्षिप्य पर्वते तोलयामास तम् शैलम् स मृग-व्याल-पादपम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भुजान् भुज pos=n,g=m,c=2,n=p
प्रक्षिप्य प्रक्षिप् pos=vi
पर्वते पर्वत pos=n,g=m,c=7,n=s
तोलयामास तोलय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
pos=i
मृग मृग pos=n,comp=y
व्याल व्याल pos=n,comp=y
पादपम् पादप pos=n,g=m,c=2,n=s