Original

अथापश्यद्दशग्रीवो रौक्मं शरवणं तदा ।गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ २ ॥

Segmented

अथ अपश्यत् दशग्रीवो रौक्मम् शरवणम् तदा गभस्ति-जाल-संवीतम् द्वितीयम् इव भास्करम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
रौक्मम् रौक्म pos=a,g=n,c=2,n=s
शरवणम् शरवण pos=n,g=n,c=2,n=s
तदा तदा pos=i
गभस्ति गभस्ति pos=n,comp=y
जाल जाल pos=n,comp=y
संवीतम् संव्ये pos=va,g=n,c=2,n=s,f=part
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s