Original

केन प्रभावेन भवस्तत्र क्रीडति राजवत् ।विज्ञातव्यं न जानीषे भयस्थानमुपस्थितम् ॥ १९ ॥

Segmented

केन प्रभावेन भवः तत्र क्रीडति राज-वत् विज्ञातव्यम् न जानीषे भय-स्थानम् उपस्थितम्

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
भवः भव pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
क्रीडति क्रीड् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
वत् वत् pos=i
विज्ञातव्यम् विज्ञा pos=va,g=n,c=2,n=s,f=krtya
pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
भय भय pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
उपस्थितम् उपस्था pos=va,g=n,c=2,n=s,f=part