Original

पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।तदेतच्छैलमुन्मूलं करोमि तव गोपते ॥ १८ ॥

Segmented

पुष्पकस्य गतिः छिन्ना यत् कृते मम गच्छतः तद् एतत् शैलम् उन्मूलम् करोमि तव गोपते

Analysis

Word Lemma Parse
पुष्पकस्य पुष्पक pos=n,g=n,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
छिन्ना छिद् pos=va,g=f,c=1,n=s,f=part
यत् यत् pos=i
कृते कृते pos=i
मम मद् pos=n,g=,c=6,n=s
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
शैलम् शैल pos=n,g=n,c=2,n=s
उन्मूलम् उन्मूल pos=a,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
गोपते गोपति pos=n,g=m,c=8,n=s