Original

अचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः ।पर्वतं तं समासाद्य वाक्यमेतदुवाच ह ॥ १७ ॥

Segmented

अचिन्तयित्वा स तदा नन्दि-वाक्यम् निशाचरः पर्वतम् तम् समासाद्य वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
अचिन्तयित्वा अचिन्तयित्वा pos=i
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
नन्दि नन्दिन् pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i