Original

किं त्विदानीं मया शक्यं कर्तुं यत्त्वां निशाचर ।न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ॥ १६ ॥

Segmented

किम् तु इदानीम् मया शक्यम् कर्तुम् यत् त्वाम् निशाचर न हन्तव्यो हतः त्वम् हि पूर्वम् एव स्व-कर्मभिः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
इदानीम् इदानीम् pos=i
मया मद् pos=n,g=,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
कर्तुम् कृ pos=vi
यत् यत् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
निशाचर निशाचर pos=n,g=m,c=8,n=s
pos=i
हन्तव्यो हन् pos=va,g=m,c=1,n=s,f=krtya
हतः हन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
पूर्वम् पूर्वम् pos=i
एव एव pos=i
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p