Original

तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः ।उत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः ॥ १५ ॥

Segmented

तस्मात् मद्-रूप-संयुक्ताः मद्-वीर्य-सम-तेजसः उत्पत्स्यन्ते वध-अर्थम् हि कुलस्य तव वानराः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
मद् मद् pos=n,comp=y
रूप रूप pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
मद् मद् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
सम सम pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p
उत्पत्स्यन्ते उत्पद् pos=v,p=3,n=p,l=lrt
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
वानराः वानर pos=n,g=m,c=1,n=p