Original

यस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते ।मौर्ख्यात्त्वमवजानीषे परिहासं च मुञ्चसि ॥ १४ ॥

Segmented

यस्माद् वानर-मूर्तिम् माम् दृष्ट्वा राक्षस दुर्मते मौर्ख्यात् त्वम् अवजानीषे परिहासम् च मुञ्चसि

Analysis

Word Lemma Parse
यस्माद् यस्मात् pos=i
वानर वानर pos=n,comp=y
मूर्तिम् मूर्ति pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
दृष्ट्वा दृश् pos=vi
राक्षस राक्षस pos=n,g=m,c=8,n=s
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
मौर्ख्यात् मौर्ख्य pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अवजानीषे अवज्ञा pos=v,p=2,n=s,l=lat
परिहासम् परिहास pos=n,g=m,c=2,n=s
pos=i
मुञ्चसि मुच् pos=v,p=2,n=s,l=lat