Original

संक्रुद्धो भगवान्नन्दी शंकरस्यापरा तनुः ।अब्रवीद्राक्षसं तत्र दशग्रीवमुपस्थितम् ॥ १३ ॥

Segmented

संक्रुद्धो भगवान् नन्दी शंकरस्य अपरा तनुः अब्रवीद् राक्षसम् तत्र दशग्रीवम् उपस्थितम्

Analysis

Word Lemma Parse
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
नन्दी नन्दिन् pos=n,g=m,c=1,n=s
शंकरस्य शंकर pos=n,g=m,c=6,n=s
अपरा अपर pos=n,g=f,c=1,n=s
तनुः तनु pos=n,g=f,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part