Original

स वानरमुखं दृष्ट्वा तमवज्ञाय राक्षसः ।प्रहासं मुमुचे मौर्ख्यात्सतोय इव तोयदः ॥ १२ ॥

Segmented

स वानर-मुखम् दृष्ट्वा तम् अवज्ञाय राक्षसः प्रहासम् मुमुचे मौर्ख्यात् स तोयः इव तोयदः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
मुखम् मुख pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अवज्ञाय अवज्ञा pos=vi
राक्षसः राक्षस pos=n,g=m,c=1,n=s
प्रहासम् प्रहास pos=n,g=m,c=2,n=s
मुमुचे मुच् pos=v,p=3,n=s,l=lit
मौर्ख्यात् मौर्ख्य pos=n,g=n,c=5,n=s
pos=i
तोयः तोय pos=n,g=m,c=1,n=s
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s