Original

नन्दीश्वरमथापश्यदविदूरस्थितं प्रभुम् ।दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम् ॥ ११ ॥

Segmented

नन्दीश्वरम् अथ अपश्यत् अविदूर-स्थितम् प्रभुम् दीप्तम् शूलम् अवष्टभ्य द्वितीयम् इव शंकरम्

Analysis

Word Lemma Parse
नन्दीश्वरम् नन्दीश्वर pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
अविदूर अविदूर pos=n,comp=y
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
शूलम् शूल pos=n,g=n,c=2,n=s
अवष्टभ्य अवष्टम्भ् pos=vi
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
इव इव pos=i
शंकरम् शंकर pos=n,g=m,c=2,n=s