Original

स रोषात्ताम्रनयनः पुष्पकादवरुह्य च ।कोऽयं शंकर इत्युक्त्वा शैलमूलमुपागमत् ॥ १० ॥

Segmented

स रोषात् ताम्र-नयनः पुष्पकाद् अवरुह्य च को ऽयम् शंकर इति उक्त्वा शैल-मूलम् उपागमत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रोषात् रोष pos=n,g=m,c=5,n=s
ताम्र ताम्र pos=a,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
पुष्पकाद् पुष्पक pos=n,g=n,c=5,n=s
अवरुह्य अवरुह् pos=vi
pos=i
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
शंकर शंकर pos=n,g=m,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
शैल शैल pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
उपागमत् उपागम् pos=v,p=3,n=s,l=lun