Original

स जित्वा भ्रातरं राम धनदं राक्षसाधिपः ।महासेनप्रसूतिं तु ययौ शरवणं ततः ॥ १ ॥

Segmented

स जित्वा भ्रातरम् राम धनदम् राक्षस-अधिपः महासेन-प्रसूतिम् तु ययौ शरवणम् ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जित्वा जि pos=vi
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
धनदम् धनद pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
महासेन महासेन pos=n,comp=y
प्रसूतिम् प्रसूति pos=n,g=f,c=2,n=s
तु तु pos=i
ययौ या pos=v,p=3,n=s,l=lit
शरवणम् शरवण pos=n,g=n,c=2,n=s
ततः ततस् pos=i