Original

ततो गदां समाविध्य माणिभद्रेण राक्षसः ।धूम्राक्षस्ताडितो मूर्ध्नि विह्वलो निपपात ह ॥ ७ ॥

Segmented

ततो गदाम् समाविध्य माणिभद्रेण राक्षसः धूम्राक्षः ताडितः मूर्ध्नि विह्वलो निपपात ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
समाविध्य समाव्यध् pos=vi
माणिभद्रेण माणिभद्र pos=n,g=m,c=3,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
धूम्राक्षः धूम्राक्ष pos=n,g=m,c=1,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
विह्वलो विह्वल pos=a,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i