Original

धूम्राक्षेण समागम्य माणिभद्रो महारणे ।मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः ॥ ६ ॥

Segmented

धूम्राक्षेण समागम्य माणिभद्रो महा-रणे मुसलेन उरसि क्रोधात् ताडितो न च कम्पितः

Analysis

Word Lemma Parse
धूम्राक्षेण धूम्राक्ष pos=n,g=m,c=3,n=s
समागम्य समागम् pos=vi
माणिभद्रो माणिभद्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
मुसलेन मुसल pos=n,g=m,c=3,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
ताडितो ताडय् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
कम्पितः कम्प् pos=va,g=m,c=1,n=s,f=part