Original

क्रुद्धेन च तदा राम मारीचेन दुरात्मना ।निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ॥ ५ ॥

Segmented

क्रुद्धेन च तदा राम मारीचेन दुरात्मना निमेष-अन्तर-मात्रेण द्वे सहस्रे निपातिते

Analysis

Word Lemma Parse
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
pos=i
तदा तदा pos=i
राम राम pos=n,g=m,c=8,n=s
मारीचेन मारीच pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
द्वे द्वि pos=n,g=n,c=1,n=d
सहस्रे सहस्र pos=n,g=n,c=1,n=d
निपातिते निपातय् pos=va,g=n,c=1,n=d,f=part